Declension table of ?kuṭṭayiṣyat

Deva

NeuterSingularDualPlural
Nominativekuṭṭayiṣyat kuṭṭayiṣyantī kuṭṭayiṣyatī kuṭṭayiṣyanti
Vocativekuṭṭayiṣyat kuṭṭayiṣyantī kuṭṭayiṣyatī kuṭṭayiṣyanti
Accusativekuṭṭayiṣyat kuṭṭayiṣyantī kuṭṭayiṣyatī kuṭṭayiṣyanti
Instrumentalkuṭṭayiṣyatā kuṭṭayiṣyadbhyām kuṭṭayiṣyadbhiḥ
Dativekuṭṭayiṣyate kuṭṭayiṣyadbhyām kuṭṭayiṣyadbhyaḥ
Ablativekuṭṭayiṣyataḥ kuṭṭayiṣyadbhyām kuṭṭayiṣyadbhyaḥ
Genitivekuṭṭayiṣyataḥ kuṭṭayiṣyatoḥ kuṭṭayiṣyatām
Locativekuṭṭayiṣyati kuṭṭayiṣyatoḥ kuṭṭayiṣyatsu

Adverb -kuṭṭayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria