Declension table of kuṭṭayiṣyatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kuṭṭayiṣyat | kuṭṭayiṣyantī kuṭṭayiṣyatī | kuṭṭayiṣyanti |
Vocative | kuṭṭayiṣyat | kuṭṭayiṣyantī kuṭṭayiṣyatī | kuṭṭayiṣyanti |
Accusative | kuṭṭayiṣyat | kuṭṭayiṣyantī kuṭṭayiṣyatī | kuṭṭayiṣyanti |
Instrumental | kuṭṭayiṣyatā | kuṭṭayiṣyadbhyām | kuṭṭayiṣyadbhiḥ |
Dative | kuṭṭayiṣyate | kuṭṭayiṣyadbhyām | kuṭṭayiṣyadbhyaḥ |
Ablative | kuṭṭayiṣyataḥ | kuṭṭayiṣyadbhyām | kuṭṭayiṣyadbhyaḥ |
Genitive | kuṭṭayiṣyataḥ | kuṭṭayiṣyatoḥ | kuṭṭayiṣyatām |
Locative | kuṭṭayiṣyati | kuṭṭayiṣyatoḥ | kuṭṭayiṣyatsu |