Declension table of ?kuṭṭayiṣyat

Deva

MasculineSingularDualPlural
Nominativekuṭṭayiṣyan kuṭṭayiṣyantau kuṭṭayiṣyantaḥ
Vocativekuṭṭayiṣyan kuṭṭayiṣyantau kuṭṭayiṣyantaḥ
Accusativekuṭṭayiṣyantam kuṭṭayiṣyantau kuṭṭayiṣyataḥ
Instrumentalkuṭṭayiṣyatā kuṭṭayiṣyadbhyām kuṭṭayiṣyadbhiḥ
Dativekuṭṭayiṣyate kuṭṭayiṣyadbhyām kuṭṭayiṣyadbhyaḥ
Ablativekuṭṭayiṣyataḥ kuṭṭayiṣyadbhyām kuṭṭayiṣyadbhyaḥ
Genitivekuṭṭayiṣyataḥ kuṭṭayiṣyatoḥ kuṭṭayiṣyatām
Locativekuṭṭayiṣyati kuṭṭayiṣyatoḥ kuṭṭayiṣyatsu

Compound kuṭṭayiṣyat -

Adverb -kuṭṭayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria