Declension table of kuṭṭayiṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kuṭṭayiṣyantī | kuṭṭayiṣyantyau | kuṭṭayiṣyantyaḥ |
Vocative | kuṭṭayiṣyanti | kuṭṭayiṣyantyau | kuṭṭayiṣyantyaḥ |
Accusative | kuṭṭayiṣyantīm | kuṭṭayiṣyantyau | kuṭṭayiṣyantīḥ |
Instrumental | kuṭṭayiṣyantyā | kuṭṭayiṣyantībhyām | kuṭṭayiṣyantībhiḥ |
Dative | kuṭṭayiṣyantyai | kuṭṭayiṣyantībhyām | kuṭṭayiṣyantībhyaḥ |
Ablative | kuṭṭayiṣyantyāḥ | kuṭṭayiṣyantībhyām | kuṭṭayiṣyantībhyaḥ |
Genitive | kuṭṭayiṣyantyāḥ | kuṭṭayiṣyantyoḥ | kuṭṭayiṣyantīnām |
Locative | kuṭṭayiṣyantyām | kuṭṭayiṣyantyoḥ | kuṭṭayiṣyantīṣu |