Declension table of ?kuṭṭayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekuṭṭayiṣyamāṇā kuṭṭayiṣyamāṇe kuṭṭayiṣyamāṇāḥ
Vocativekuṭṭayiṣyamāṇe kuṭṭayiṣyamāṇe kuṭṭayiṣyamāṇāḥ
Accusativekuṭṭayiṣyamāṇām kuṭṭayiṣyamāṇe kuṭṭayiṣyamāṇāḥ
Instrumentalkuṭṭayiṣyamāṇayā kuṭṭayiṣyamāṇābhyām kuṭṭayiṣyamāṇābhiḥ
Dativekuṭṭayiṣyamāṇāyai kuṭṭayiṣyamāṇābhyām kuṭṭayiṣyamāṇābhyaḥ
Ablativekuṭṭayiṣyamāṇāyāḥ kuṭṭayiṣyamāṇābhyām kuṭṭayiṣyamāṇābhyaḥ
Genitivekuṭṭayiṣyamāṇāyāḥ kuṭṭayiṣyamāṇayoḥ kuṭṭayiṣyamāṇānām
Locativekuṭṭayiṣyamāṇāyām kuṭṭayiṣyamāṇayoḥ kuṭṭayiṣyamāṇāsu

Adverb -kuṭṭayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria