Declension table of ?kuṭṭayat

Deva

MasculineSingularDualPlural
Nominativekuṭṭayan kuṭṭayantau kuṭṭayantaḥ
Vocativekuṭṭayan kuṭṭayantau kuṭṭayantaḥ
Accusativekuṭṭayantam kuṭṭayantau kuṭṭayataḥ
Instrumentalkuṭṭayatā kuṭṭayadbhyām kuṭṭayadbhiḥ
Dativekuṭṭayate kuṭṭayadbhyām kuṭṭayadbhyaḥ
Ablativekuṭṭayataḥ kuṭṭayadbhyām kuṭṭayadbhyaḥ
Genitivekuṭṭayataḥ kuṭṭayatoḥ kuṭṭayatām
Locativekuṭṭayati kuṭṭayatoḥ kuṭṭayatsu

Compound kuṭṭayat -

Adverb -kuṭṭayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria