Declension table of ?kuṭṭayantī

Deva

FeminineSingularDualPlural
Nominativekuṭṭayantī kuṭṭayantyau kuṭṭayantyaḥ
Vocativekuṭṭayanti kuṭṭayantyau kuṭṭayantyaḥ
Accusativekuṭṭayantīm kuṭṭayantyau kuṭṭayantīḥ
Instrumentalkuṭṭayantyā kuṭṭayantībhyām kuṭṭayantībhiḥ
Dativekuṭṭayantyai kuṭṭayantībhyām kuṭṭayantībhyaḥ
Ablativekuṭṭayantyāḥ kuṭṭayantībhyām kuṭṭayantībhyaḥ
Genitivekuṭṭayantyāḥ kuṭṭayantyoḥ kuṭṭayantīnām
Locativekuṭṭayantyām kuṭṭayantyoḥ kuṭṭayantīṣu

Compound kuṭṭayanti - kuṭṭayantī -

Adverb -kuṭṭayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria