Declension table of ?kuṭṭayamāna

Deva

NeuterSingularDualPlural
Nominativekuṭṭayamānam kuṭṭayamāne kuṭṭayamānāni
Vocativekuṭṭayamāna kuṭṭayamāne kuṭṭayamānāni
Accusativekuṭṭayamānam kuṭṭayamāne kuṭṭayamānāni
Instrumentalkuṭṭayamānena kuṭṭayamānābhyām kuṭṭayamānaiḥ
Dativekuṭṭayamānāya kuṭṭayamānābhyām kuṭṭayamānebhyaḥ
Ablativekuṭṭayamānāt kuṭṭayamānābhyām kuṭṭayamānebhyaḥ
Genitivekuṭṭayamānasya kuṭṭayamānayoḥ kuṭṭayamānānām
Locativekuṭṭayamāne kuṭṭayamānayoḥ kuṭṭayamāneṣu

Compound kuṭṭayamāna -

Adverb -kuṭṭayamānam -kuṭṭayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria