Declension table of ?kuṭṭayamāna

Deva

MasculineSingularDualPlural
Nominativekuṭṭayamānaḥ kuṭṭayamānau kuṭṭayamānāḥ
Vocativekuṭṭayamāna kuṭṭayamānau kuṭṭayamānāḥ
Accusativekuṭṭayamānam kuṭṭayamānau kuṭṭayamānān
Instrumentalkuṭṭayamānena kuṭṭayamānābhyām kuṭṭayamānaiḥ kuṭṭayamānebhiḥ
Dativekuṭṭayamānāya kuṭṭayamānābhyām kuṭṭayamānebhyaḥ
Ablativekuṭṭayamānāt kuṭṭayamānābhyām kuṭṭayamānebhyaḥ
Genitivekuṭṭayamānasya kuṭṭayamānayoḥ kuṭṭayamānānām
Locativekuṭṭayamāne kuṭṭayamānayoḥ kuṭṭayamāneṣu

Compound kuṭṭayamāna -

Adverb -kuṭṭayamānam -kuṭṭayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria