Declension table of ?kuṭṭavat

Deva

NeuterSingularDualPlural
Nominativekuṭṭavat kuṭṭavantī kuṭṭavatī kuṭṭavanti
Vocativekuṭṭavat kuṭṭavantī kuṭṭavatī kuṭṭavanti
Accusativekuṭṭavat kuṭṭavantī kuṭṭavatī kuṭṭavanti
Instrumentalkuṭṭavatā kuṭṭavadbhyām kuṭṭavadbhiḥ
Dativekuṭṭavate kuṭṭavadbhyām kuṭṭavadbhyaḥ
Ablativekuṭṭavataḥ kuṭṭavadbhyām kuṭṭavadbhyaḥ
Genitivekuṭṭavataḥ kuṭṭavatoḥ kuṭṭavatām
Locativekuṭṭavati kuṭṭavatoḥ kuṭṭavatsu

Adverb -kuṭṭavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria