Declension table of ?kuṭṭaprāvaraṇa

Deva

MasculineSingularDualPlural
Nominativekuṭṭaprāvaraṇaḥ kuṭṭaprāvaraṇau kuṭṭaprāvaraṇāḥ
Vocativekuṭṭaprāvaraṇa kuṭṭaprāvaraṇau kuṭṭaprāvaraṇāḥ
Accusativekuṭṭaprāvaraṇam kuṭṭaprāvaraṇau kuṭṭaprāvaraṇān
Instrumentalkuṭṭaprāvaraṇena kuṭṭaprāvaraṇābhyām kuṭṭaprāvaraṇaiḥ kuṭṭaprāvaraṇebhiḥ
Dativekuṭṭaprāvaraṇāya kuṭṭaprāvaraṇābhyām kuṭṭaprāvaraṇebhyaḥ
Ablativekuṭṭaprāvaraṇāt kuṭṭaprāvaraṇābhyām kuṭṭaprāvaraṇebhyaḥ
Genitivekuṭṭaprāvaraṇasya kuṭṭaprāvaraṇayoḥ kuṭṭaprāvaraṇānām
Locativekuṭṭaprāvaraṇe kuṭṭaprāvaraṇayoḥ kuṭṭaprāvaraṇeṣu

Compound kuṭṭaprāvaraṇa -

Adverb -kuṭṭaprāvaraṇam -kuṭṭaprāvaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria