Declension table of kuṭṭanīmata

Deva

NeuterSingularDualPlural
Nominativekuṭṭanīmatam kuṭṭanīmate kuṭṭanīmatāni
Vocativekuṭṭanīmata kuṭṭanīmate kuṭṭanīmatāni
Accusativekuṭṭanīmatam kuṭṭanīmate kuṭṭanīmatāni
Instrumentalkuṭṭanīmatena kuṭṭanīmatābhyām kuṭṭanīmataiḥ
Dativekuṭṭanīmatāya kuṭṭanīmatābhyām kuṭṭanīmatebhyaḥ
Ablativekuṭṭanīmatāt kuṭṭanīmatābhyām kuṭṭanīmatebhyaḥ
Genitivekuṭṭanīmatasya kuṭṭanīmatayoḥ kuṭṭanīmatānām
Locativekuṭṭanīmate kuṭṭanīmatayoḥ kuṭṭanīmateṣu

Compound kuṭṭanīmata -

Adverb -kuṭṭanīmatam -kuṭṭanīmatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria