Declension table of kuṭṭakāra

Deva

MasculineSingularDualPlural
Nominativekuṭṭakāraḥ kuṭṭakārau kuṭṭakārāḥ
Vocativekuṭṭakāra kuṭṭakārau kuṭṭakārāḥ
Accusativekuṭṭakāram kuṭṭakārau kuṭṭakārān
Instrumentalkuṭṭakāreṇa kuṭṭakārābhyām kuṭṭakāraiḥ kuṭṭakārebhiḥ
Dativekuṭṭakārāya kuṭṭakārābhyām kuṭṭakārebhyaḥ
Ablativekuṭṭakārāt kuṭṭakārābhyām kuṭṭakārebhyaḥ
Genitivekuṭṭakārasya kuṭṭakārayoḥ kuṭṭakārāṇām
Locativekuṭṭakāre kuṭṭakārayoḥ kuṭṭakāreṣu

Compound kuṭṭakāra -

Adverb -kuṭṭakāram -kuṭṭakārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria