सुबन्तावली ?कुट्टापरान्त

Roma

पुमान्एकद्विबहु
प्रथमाकुट्टापरान्तः कुट्टापरान्तौ कुट्टापरान्ताः
सम्बोधनम्कुट्टापरान्त कुट्टापरान्तौ कुट्टापरान्ताः
द्वितीयाकुट्टापरान्तम् कुट्टापरान्तौ कुट्टापरान्तान्
तृतीयाकुट्टापरान्तेन कुट्टापरान्ताभ्याम् कुट्टापरान्तैः कुट्टापरान्तेभिः
चतुर्थीकुट्टापरान्ताय कुट्टापरान्ताभ्याम् कुट्टापरान्तेभ्यः
पञ्चमीकुट्टापरान्तात् कुट्टापरान्ताभ्याम् कुट्टापरान्तेभ्यः
षष्ठीकुट्टापरान्तस्य कुट्टापरान्तयोः कुट्टापरान्तानाम्
सप्तमीकुट्टापरान्ते कुट्टापरान्तयोः कुट्टापरान्तेषु

समास कुट्टापरान्त

अव्यय ॰कुट्टापरान्तम् ॰कुट्टापरान्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria