Declension table of kuṣītaka

Deva

MasculineSingularDualPlural
Nominativekuṣītakaḥ kuṣītakau kuṣītakāḥ
Vocativekuṣītaka kuṣītakau kuṣītakāḥ
Accusativekuṣītakam kuṣītakau kuṣītakān
Instrumentalkuṣītakena kuṣītakābhyām kuṣītakaiḥ kuṣītakebhiḥ
Dativekuṣītakāya kuṣītakābhyām kuṣītakebhyaḥ
Ablativekuṣītakāt kuṣītakābhyām kuṣītakebhyaḥ
Genitivekuṣītakasya kuṣītakayoḥ kuṣītakānām
Locativekuṣītake kuṣītakayoḥ kuṣītakeṣu

Compound kuṣītaka -

Adverb -kuṣītakam -kuṣītakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria