Declension table of kuṣāṇa

Deva

MasculineSingularDualPlural
Nominativekuṣāṇaḥ kuṣāṇau kuṣāṇāḥ
Vocativekuṣāṇa kuṣāṇau kuṣāṇāḥ
Accusativekuṣāṇam kuṣāṇau kuṣāṇān
Instrumentalkuṣāṇena kuṣāṇābhyām kuṣāṇaiḥ kuṣāṇebhiḥ
Dativekuṣāṇāya kuṣāṇābhyām kuṣāṇebhyaḥ
Ablativekuṣāṇāt kuṣāṇābhyām kuṣāṇebhyaḥ
Genitivekuṣāṇasya kuṣāṇayoḥ kuṣāṇānām
Locativekuṣāṇe kuṣāṇayoḥ kuṣāṇeṣu

Compound kuṣāṇa -

Adverb -kuṣāṇam -kuṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria