Declension table of kuṣṭhin

Deva

MasculineSingularDualPlural
Nominativekuṣṭhī kuṣṭhinau kuṣṭhinaḥ
Vocativekuṣṭhin kuṣṭhinau kuṣṭhinaḥ
Accusativekuṣṭhinam kuṣṭhinau kuṣṭhinaḥ
Instrumentalkuṣṭhinā kuṣṭhibhyām kuṣṭhibhiḥ
Dativekuṣṭhine kuṣṭhibhyām kuṣṭhibhyaḥ
Ablativekuṣṭhinaḥ kuṣṭhibhyām kuṣṭhibhyaḥ
Genitivekuṣṭhinaḥ kuṣṭhinoḥ kuṣṭhinām
Locativekuṣṭhini kuṣṭhinoḥ kuṣṭhiṣu

Compound kuṣṭhi -

Adverb -kuṣṭhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria