सुबन्तावली ?कुष्ठहन्त्री

Roma

स्त्रीएकद्विबहु
प्रथमाकुष्ठहन्त्री कुष्ठहन्त्र्यौ कुष्ठहन्त्र्यः
सम्बोधनम्कुष्ठहन्त्रि कुष्ठहन्त्र्यौ कुष्ठहन्त्र्यः
द्वितीयाकुष्ठहन्त्रीम् कुष्ठहन्त्र्यौ कुष्ठहन्त्रीः
तृतीयाकुष्ठहन्त्र्या कुष्ठहन्त्रीभ्याम् कुष्ठहन्त्रीभिः
चतुर्थीकुष्ठहन्त्र्यै कुष्ठहन्त्रीभ्याम् कुष्ठहन्त्रीभ्यः
पञ्चमीकुष्ठहन्त्र्याः कुष्ठहन्त्रीभ्याम् कुष्ठहन्त्रीभ्यः
षष्ठीकुष्ठहन्त्र्याः कुष्ठहन्त्र्योः कुष्ठहन्त्रीणाम्
सप्तमीकुष्ठहन्त्र्याम् कुष्ठहन्त्र्योः कुष्ठहन्त्रीषु

समास कुष्ठहन्त्रि कुष्ठहन्त्री

अव्यय ॰कुष्ठहन्त्रि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria