Declension table of ?kuṣṭhānvitā

Deva

FeminineSingularDualPlural
Nominativekuṣṭhānvitā kuṣṭhānvite kuṣṭhānvitāḥ
Vocativekuṣṭhānvite kuṣṭhānvite kuṣṭhānvitāḥ
Accusativekuṣṭhānvitām kuṣṭhānvite kuṣṭhānvitāḥ
Instrumentalkuṣṭhānvitayā kuṣṭhānvitābhyām kuṣṭhānvitābhiḥ
Dativekuṣṭhānvitāyai kuṣṭhānvitābhyām kuṣṭhānvitābhyaḥ
Ablativekuṣṭhānvitāyāḥ kuṣṭhānvitābhyām kuṣṭhānvitābhyaḥ
Genitivekuṣṭhānvitāyāḥ kuṣṭhānvitayoḥ kuṣṭhānvitānām
Locativekuṣṭhānvitāyām kuṣṭhānvitayoḥ kuṣṭhānvitāsu

Adverb -kuṣṭhānvitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria