Declension table of ?kuṣṇat

Deva

MasculineSingularDualPlural
Nominativekuṣṇan kuṣṇantau kuṣṇantaḥ
Vocativekuṣṇan kuṣṇantau kuṣṇantaḥ
Accusativekuṣṇantam kuṣṇantau kuṣṇataḥ
Instrumentalkuṣṇatā kuṣṇadbhyām kuṣṇadbhiḥ
Dativekuṣṇate kuṣṇadbhyām kuṣṇadbhyaḥ
Ablativekuṣṇataḥ kuṣṇadbhyām kuṣṇadbhyaḥ
Genitivekuṣṇataḥ kuṣṇatoḥ kuṣṇatām
Locativekuṣṇati kuṣṇatoḥ kuṣṇatsu

Compound kuṣṇat -

Adverb -kuṣṇantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria