Declension table of ?kuṇyamāna

Deva

MasculineSingularDualPlural
Nominativekuṇyamānaḥ kuṇyamānau kuṇyamānāḥ
Vocativekuṇyamāna kuṇyamānau kuṇyamānāḥ
Accusativekuṇyamānam kuṇyamānau kuṇyamānān
Instrumentalkuṇyamānena kuṇyamānābhyām kuṇyamānaiḥ kuṇyamānebhiḥ
Dativekuṇyamānāya kuṇyamānābhyām kuṇyamānebhyaḥ
Ablativekuṇyamānāt kuṇyamānābhyām kuṇyamānebhyaḥ
Genitivekuṇyamānasya kuṇyamānayoḥ kuṇyamānānām
Locativekuṇyamāne kuṇyamānayoḥ kuṇyamāneṣu

Compound kuṇyamāna -

Adverb -kuṇyamānam -kuṇyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria