Declension table of ?kuṇya

Deva

NeuterSingularDualPlural
Nominativekuṇyam kuṇye kuṇyāni
Vocativekuṇya kuṇye kuṇyāni
Accusativekuṇyam kuṇye kuṇyāni
Instrumentalkuṇyena kuṇyābhyām kuṇyaiḥ
Dativekuṇyāya kuṇyābhyām kuṇyebhyaḥ
Ablativekuṇyāt kuṇyābhyām kuṇyebhyaḥ
Genitivekuṇyasya kuṇyayoḥ kuṇyānām
Locativekuṇye kuṇyayoḥ kuṇyeṣu

Compound kuṇya -

Adverb -kuṇyam -kuṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria