Declension table of ?kuṇya

Deva

MasculineSingularDualPlural
Nominativekuṇyaḥ kuṇyau kuṇyāḥ
Vocativekuṇya kuṇyau kuṇyāḥ
Accusativekuṇyam kuṇyau kuṇyān
Instrumentalkuṇyena kuṇyābhyām kuṇyaiḥ kuṇyebhiḥ
Dativekuṇyāya kuṇyābhyām kuṇyebhyaḥ
Ablativekuṇyāt kuṇyābhyām kuṇyebhyaḥ
Genitivekuṇyasya kuṇyayoḥ kuṇyānām
Locativekuṇye kuṇyayoḥ kuṇyeṣu

Compound kuṇya -

Adverb -kuṇyam -kuṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria