Declension table of ?kuṇtavat

Deva

MasculineSingularDualPlural
Nominativekuṇtavān kuṇtavantau kuṇtavantaḥ
Vocativekuṇtavan kuṇtavantau kuṇtavantaḥ
Accusativekuṇtavantam kuṇtavantau kuṇtavataḥ
Instrumentalkuṇtavatā kuṇtavadbhyām kuṇtavadbhiḥ
Dativekuṇtavate kuṇtavadbhyām kuṇtavadbhyaḥ
Ablativekuṇtavataḥ kuṇtavadbhyām kuṇtavadbhyaḥ
Genitivekuṇtavataḥ kuṇtavatoḥ kuṇtavatām
Locativekuṇtavati kuṇtavatoḥ kuṇtavatsu

Compound kuṇtavat -

Adverb -kuṇtavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria