Declension table of ?kuṇitavatī

Deva

FeminineSingularDualPlural
Nominativekuṇitavatī kuṇitavatyau kuṇitavatyaḥ
Vocativekuṇitavati kuṇitavatyau kuṇitavatyaḥ
Accusativekuṇitavatīm kuṇitavatyau kuṇitavatīḥ
Instrumentalkuṇitavatyā kuṇitavatībhyām kuṇitavatībhiḥ
Dativekuṇitavatyai kuṇitavatībhyām kuṇitavatībhyaḥ
Ablativekuṇitavatyāḥ kuṇitavatībhyām kuṇitavatībhyaḥ
Genitivekuṇitavatyāḥ kuṇitavatyoḥ kuṇitavatīnām
Locativekuṇitavatyām kuṇitavatyoḥ kuṇitavatīṣu

Compound kuṇitavati - kuṇitavatī -

Adverb -kuṇitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria