Declension table of kuṇitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kuṇitam | kuṇite | kuṇitāni |
Vocative | kuṇita | kuṇite | kuṇitāni |
Accusative | kuṇitam | kuṇite | kuṇitāni |
Instrumental | kuṇitena | kuṇitābhyām | kuṇitaiḥ |
Dative | kuṇitāya | kuṇitābhyām | kuṇitebhyaḥ |
Ablative | kuṇitāt | kuṇitābhyām | kuṇitebhyaḥ |
Genitive | kuṇitasya | kuṇitayoḥ | kuṇitānām |
Locative | kuṇite | kuṇitayoḥ | kuṇiteṣu |