Declension table of ?kuṇita

Deva

NeuterSingularDualPlural
Nominativekuṇitam kuṇite kuṇitāni
Vocativekuṇita kuṇite kuṇitāni
Accusativekuṇitam kuṇite kuṇitāni
Instrumentalkuṇitena kuṇitābhyām kuṇitaiḥ
Dativekuṇitāya kuṇitābhyām kuṇitebhyaḥ
Ablativekuṇitāt kuṇitābhyām kuṇitebhyaḥ
Genitivekuṇitasya kuṇitayoḥ kuṇitānām
Locativekuṇite kuṇitayoḥ kuṇiteṣu

Compound kuṇita -

Adverb -kuṇitam -kuṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria