Declension table of ?kuṇat

Deva

MasculineSingularDualPlural
Nominativekuṇan kuṇantau kuṇantaḥ
Vocativekuṇan kuṇantau kuṇantaḥ
Accusativekuṇantam kuṇantau kuṇataḥ
Instrumentalkuṇatā kuṇadbhyām kuṇadbhiḥ
Dativekuṇate kuṇadbhyām kuṇadbhyaḥ
Ablativekuṇataḥ kuṇadbhyām kuṇadbhyaḥ
Genitivekuṇataḥ kuṇatoḥ kuṇatām
Locativekuṇati kuṇatoḥ kuṇatsu

Compound kuṇat -

Adverb -kuṇantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria