Declension table of ?kuṇṭhitavat

Deva

NeuterSingularDualPlural
Nominativekuṇṭhitavat kuṇṭhitavantī kuṇṭhitavatī kuṇṭhitavanti
Vocativekuṇṭhitavat kuṇṭhitavantī kuṇṭhitavatī kuṇṭhitavanti
Accusativekuṇṭhitavat kuṇṭhitavantī kuṇṭhitavatī kuṇṭhitavanti
Instrumentalkuṇṭhitavatā kuṇṭhitavadbhyām kuṇṭhitavadbhiḥ
Dativekuṇṭhitavate kuṇṭhitavadbhyām kuṇṭhitavadbhyaḥ
Ablativekuṇṭhitavataḥ kuṇṭhitavadbhyām kuṇṭhitavadbhyaḥ
Genitivekuṇṭhitavataḥ kuṇṭhitavatoḥ kuṇṭhitavatām
Locativekuṇṭhitavati kuṇṭhitavatoḥ kuṇṭhitavatsu

Adverb -kuṇṭhitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria