Declension table of ?kuṇṭhitavat

Deva

MasculineSingularDualPlural
Nominativekuṇṭhitavān kuṇṭhitavantau kuṇṭhitavantaḥ
Vocativekuṇṭhitavan kuṇṭhitavantau kuṇṭhitavantaḥ
Accusativekuṇṭhitavantam kuṇṭhitavantau kuṇṭhitavataḥ
Instrumentalkuṇṭhitavatā kuṇṭhitavadbhyām kuṇṭhitavadbhiḥ
Dativekuṇṭhitavate kuṇṭhitavadbhyām kuṇṭhitavadbhyaḥ
Ablativekuṇṭhitavataḥ kuṇṭhitavadbhyām kuṇṭhitavadbhyaḥ
Genitivekuṇṭhitavataḥ kuṇṭhitavatoḥ kuṇṭhitavatām
Locativekuṇṭhitavati kuṇṭhitavatoḥ kuṇṭhitavatsu

Compound kuṇṭhitavat -

Adverb -kuṇṭhitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria