Declension table of kuṇṭhita

Deva

NeuterSingularDualPlural
Nominativekuṇṭhitam kuṇṭhite kuṇṭhitāni
Vocativekuṇṭhita kuṇṭhite kuṇṭhitāni
Accusativekuṇṭhitam kuṇṭhite kuṇṭhitāni
Instrumentalkuṇṭhitena kuṇṭhitābhyām kuṇṭhitaiḥ
Dativekuṇṭhitāya kuṇṭhitābhyām kuṇṭhitebhyaḥ
Ablativekuṇṭhitāt kuṇṭhitābhyām kuṇṭhitebhyaḥ
Genitivekuṇṭhitasya kuṇṭhitayoḥ kuṇṭhitānām
Locativekuṇṭhite kuṇṭhitayoḥ kuṇṭhiteṣu

Compound kuṇṭhita -

Adverb -kuṇṭhitam -kuṇṭhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria