Declension table of ?kuṇṭhiṣyat

Deva

MasculineSingularDualPlural
Nominativekuṇṭhiṣyan kuṇṭhiṣyantau kuṇṭhiṣyantaḥ
Vocativekuṇṭhiṣyan kuṇṭhiṣyantau kuṇṭhiṣyantaḥ
Accusativekuṇṭhiṣyantam kuṇṭhiṣyantau kuṇṭhiṣyataḥ
Instrumentalkuṇṭhiṣyatā kuṇṭhiṣyadbhyām kuṇṭhiṣyadbhiḥ
Dativekuṇṭhiṣyate kuṇṭhiṣyadbhyām kuṇṭhiṣyadbhyaḥ
Ablativekuṇṭhiṣyataḥ kuṇṭhiṣyadbhyām kuṇṭhiṣyadbhyaḥ
Genitivekuṇṭhiṣyataḥ kuṇṭhiṣyatoḥ kuṇṭhiṣyatām
Locativekuṇṭhiṣyati kuṇṭhiṣyatoḥ kuṇṭhiṣyatsu

Compound kuṇṭhiṣyat -

Adverb -kuṇṭhiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria