सुबन्तावली ?कुण्ठिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाकुण्ठिष्यन्ती कुण्ठिष्यन्त्यौ कुण्ठिष्यन्त्यः
सम्बोधनम्कुण्ठिष्यन्ति कुण्ठिष्यन्त्यौ कुण्ठिष्यन्त्यः
द्वितीयाकुण्ठिष्यन्तीम् कुण्ठिष्यन्त्यौ कुण्ठिष्यन्तीः
तृतीयाकुण्ठिष्यन्त्या कुण्ठिष्यन्तीभ्याम् कुण्ठिष्यन्तीभिः
चतुर्थीकुण्ठिष्यन्त्यै कुण्ठिष्यन्तीभ्याम् कुण्ठिष्यन्तीभ्यः
पञ्चमीकुण्ठिष्यन्त्याः कुण्ठिष्यन्तीभ्याम् कुण्ठिष्यन्तीभ्यः
षष्ठीकुण्ठिष्यन्त्याः कुण्ठिष्यन्त्योः कुण्ठिष्यन्तीनाम्
सप्तमीकुण्ठिष्यन्त्याम् कुण्ठिष्यन्त्योः कुण्ठिष्यन्तीषु

समास कुण्ठिष्यन्ति कुण्ठिष्यन्ती

अव्यय ॰कुण्ठिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria