Declension table of ?kuṇṭhayitavya

Deva

NeuterSingularDualPlural
Nominativekuṇṭhayitavyam kuṇṭhayitavye kuṇṭhayitavyāni
Vocativekuṇṭhayitavya kuṇṭhayitavye kuṇṭhayitavyāni
Accusativekuṇṭhayitavyam kuṇṭhayitavye kuṇṭhayitavyāni
Instrumentalkuṇṭhayitavyena kuṇṭhayitavyābhyām kuṇṭhayitavyaiḥ
Dativekuṇṭhayitavyāya kuṇṭhayitavyābhyām kuṇṭhayitavyebhyaḥ
Ablativekuṇṭhayitavyāt kuṇṭhayitavyābhyām kuṇṭhayitavyebhyaḥ
Genitivekuṇṭhayitavyasya kuṇṭhayitavyayoḥ kuṇṭhayitavyānām
Locativekuṇṭhayitavye kuṇṭhayitavyayoḥ kuṇṭhayitavyeṣu

Compound kuṇṭhayitavya -

Adverb -kuṇṭhayitavyam -kuṇṭhayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria