Declension table of ?kuṇṭhayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativekuṇṭhayiṣyamāṇaḥ kuṇṭhayiṣyamāṇau kuṇṭhayiṣyamāṇāḥ
Vocativekuṇṭhayiṣyamāṇa kuṇṭhayiṣyamāṇau kuṇṭhayiṣyamāṇāḥ
Accusativekuṇṭhayiṣyamāṇam kuṇṭhayiṣyamāṇau kuṇṭhayiṣyamāṇān
Instrumentalkuṇṭhayiṣyamāṇena kuṇṭhayiṣyamāṇābhyām kuṇṭhayiṣyamāṇaiḥ kuṇṭhayiṣyamāṇebhiḥ
Dativekuṇṭhayiṣyamāṇāya kuṇṭhayiṣyamāṇābhyām kuṇṭhayiṣyamāṇebhyaḥ
Ablativekuṇṭhayiṣyamāṇāt kuṇṭhayiṣyamāṇābhyām kuṇṭhayiṣyamāṇebhyaḥ
Genitivekuṇṭhayiṣyamāṇasya kuṇṭhayiṣyamāṇayoḥ kuṇṭhayiṣyamāṇānām
Locativekuṇṭhayiṣyamāṇe kuṇṭhayiṣyamāṇayoḥ kuṇṭhayiṣyamāṇeṣu

Compound kuṇṭhayiṣyamāṇa -

Adverb -kuṇṭhayiṣyamāṇam -kuṇṭhayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria