Declension table of ?kuṇṭhayamānā

Deva

FeminineSingularDualPlural
Nominativekuṇṭhayamānā kuṇṭhayamāne kuṇṭhayamānāḥ
Vocativekuṇṭhayamāne kuṇṭhayamāne kuṇṭhayamānāḥ
Accusativekuṇṭhayamānām kuṇṭhayamāne kuṇṭhayamānāḥ
Instrumentalkuṇṭhayamānayā kuṇṭhayamānābhyām kuṇṭhayamānābhiḥ
Dativekuṇṭhayamānāyai kuṇṭhayamānābhyām kuṇṭhayamānābhyaḥ
Ablativekuṇṭhayamānāyāḥ kuṇṭhayamānābhyām kuṇṭhayamānābhyaḥ
Genitivekuṇṭhayamānāyāḥ kuṇṭhayamānayoḥ kuṇṭhayamānānām
Locativekuṇṭhayamānāyām kuṇṭhayamānayoḥ kuṇṭhayamānāsu

Adverb -kuṇṭhayamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria