Declension table of ?kuṇṭhat

Deva

NeuterSingularDualPlural
Nominativekuṇṭhat kuṇṭhantī kuṇṭhatī kuṇṭhanti
Vocativekuṇṭhat kuṇṭhantī kuṇṭhatī kuṇṭhanti
Accusativekuṇṭhat kuṇṭhantī kuṇṭhatī kuṇṭhanti
Instrumentalkuṇṭhatā kuṇṭhadbhyām kuṇṭhadbhiḥ
Dativekuṇṭhate kuṇṭhadbhyām kuṇṭhadbhyaḥ
Ablativekuṇṭhataḥ kuṇṭhadbhyām kuṇṭhadbhyaḥ
Genitivekuṇṭhataḥ kuṇṭhatoḥ kuṇṭhatām
Locativekuṇṭhati kuṇṭhatoḥ kuṇṭhatsu

Adverb -kuṇṭhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria