Declension table of ?kuṇṭhanīyā

Deva

FeminineSingularDualPlural
Nominativekuṇṭhanīyā kuṇṭhanīye kuṇṭhanīyāḥ
Vocativekuṇṭhanīye kuṇṭhanīye kuṇṭhanīyāḥ
Accusativekuṇṭhanīyām kuṇṭhanīye kuṇṭhanīyāḥ
Instrumentalkuṇṭhanīyayā kuṇṭhanīyābhyām kuṇṭhanīyābhiḥ
Dativekuṇṭhanīyāyai kuṇṭhanīyābhyām kuṇṭhanīyābhyaḥ
Ablativekuṇṭhanīyāyāḥ kuṇṭhanīyābhyām kuṇṭhanīyābhyaḥ
Genitivekuṇṭhanīyāyāḥ kuṇṭhanīyayoḥ kuṇṭhanīyānām
Locativekuṇṭhanīyāyām kuṇṭhanīyayoḥ kuṇṭhanīyāsu

Adverb -kuṇṭhanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria