सुबन्तावली ?कुण्ठमनस्

Roma

नपुंसकम्एकद्विबहु
प्रथमाकुण्ठमनः कुण्ठमनसी कुण्ठमनांसि
सम्बोधनम्कुण्ठमनः कुण्ठमनसी कुण्ठमनांसि
द्वितीयाकुण्ठमनः कुण्ठमनसी कुण्ठमनांसि
तृतीयाकुण्ठमनसा कुण्ठमनोभ्याम् कुण्ठमनोभिः
चतुर्थीकुण्ठमनसे कुण्ठमनोभ्याम् कुण्ठमनोभ्यः
पञ्चमीकुण्ठमनसः कुण्ठमनोभ्याम् कुण्ठमनोभ्यः
षष्ठीकुण्ठमनसः कुण्ठमनसोः कुण्ठमनसाम्
सप्तमीकुण्ठमनसि कुण्ठमनसोः कुण्ठमनःसु

समास कुण्ठमनस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria