Declension table of ?kuṇḍyamāna

Deva

MasculineSingularDualPlural
Nominativekuṇḍyamānaḥ kuṇḍyamānau kuṇḍyamānāḥ
Vocativekuṇḍyamāna kuṇḍyamānau kuṇḍyamānāḥ
Accusativekuṇḍyamānam kuṇḍyamānau kuṇḍyamānān
Instrumentalkuṇḍyamānena kuṇḍyamānābhyām kuṇḍyamānaiḥ kuṇḍyamānebhiḥ
Dativekuṇḍyamānāya kuṇḍyamānābhyām kuṇḍyamānebhyaḥ
Ablativekuṇḍyamānāt kuṇḍyamānābhyām kuṇḍyamānebhyaḥ
Genitivekuṇḍyamānasya kuṇḍyamānayoḥ kuṇḍyamānānām
Locativekuṇḍyamāne kuṇḍyamānayoḥ kuṇḍyamāneṣu

Compound kuṇḍyamāna -

Adverb -kuṇḍyamānam -kuṇḍyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria