Declension table of ?kuṇḍya

Deva

NeuterSingularDualPlural
Nominativekuṇḍyam kuṇḍye kuṇḍyāni
Vocativekuṇḍya kuṇḍye kuṇḍyāni
Accusativekuṇḍyam kuṇḍye kuṇḍyāni
Instrumentalkuṇḍyena kuṇḍyābhyām kuṇḍyaiḥ
Dativekuṇḍyāya kuṇḍyābhyām kuṇḍyebhyaḥ
Ablativekuṇḍyāt kuṇḍyābhyām kuṇḍyebhyaḥ
Genitivekuṇḍyasya kuṇḍyayoḥ kuṇḍyānām
Locativekuṇḍye kuṇḍyayoḥ kuṇḍyeṣu

Compound kuṇḍya -

Adverb -kuṇḍyam -kuṇḍyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria