Declension table of ?kuṇḍya

Deva

MasculineSingularDualPlural
Nominativekuṇḍyaḥ kuṇḍyau kuṇḍyāḥ
Vocativekuṇḍya kuṇḍyau kuṇḍyāḥ
Accusativekuṇḍyam kuṇḍyau kuṇḍyān
Instrumentalkuṇḍyena kuṇḍyābhyām kuṇḍyaiḥ kuṇḍyebhiḥ
Dativekuṇḍyāya kuṇḍyābhyām kuṇḍyebhyaḥ
Ablativekuṇḍyāt kuṇḍyābhyām kuṇḍyebhyaḥ
Genitivekuṇḍyasya kuṇḍyayoḥ kuṇḍyānām
Locativekuṇḍye kuṇḍyayoḥ kuṇḍyeṣu

Compound kuṇḍya -

Adverb -kuṇḍyam -kuṇḍyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria