सुबन्तावली ?कुण्डोपरथ

Roma

पुमान्एकद्विबहु
प्रथमाकुण्डोपरथः कुण्डोपरथौ कुण्डोपरथाः
सम्बोधनम्कुण्डोपरथ कुण्डोपरथौ कुण्डोपरथाः
द्वितीयाकुण्डोपरथम् कुण्डोपरथौ कुण्डोपरथान्
तृतीयाकुण्डोपरथेन कुण्डोपरथाभ्याम् कुण्डोपरथैः कुण्डोपरथेभिः
चतुर्थीकुण्डोपरथाय कुण्डोपरथाभ्याम् कुण्डोपरथेभ्यः
पञ्चमीकुण्डोपरथात् कुण्डोपरथाभ्याम् कुण्डोपरथेभ्यः
षष्ठीकुण्डोपरथस्य कुण्डोपरथयोः कुण्डोपरथानाम्
सप्तमीकुण्डोपरथे कुण्डोपरथयोः कुण्डोपरथेषु

समास कुण्डोपरथ

अव्यय ॰कुण्डोपरथम् ॰कुण्डोपरथात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria