Declension table of ?kuṇḍitavya

Deva

NeuterSingularDualPlural
Nominativekuṇḍitavyam kuṇḍitavye kuṇḍitavyāni
Vocativekuṇḍitavya kuṇḍitavye kuṇḍitavyāni
Accusativekuṇḍitavyam kuṇḍitavye kuṇḍitavyāni
Instrumentalkuṇḍitavyena kuṇḍitavyābhyām kuṇḍitavyaiḥ
Dativekuṇḍitavyāya kuṇḍitavyābhyām kuṇḍitavyebhyaḥ
Ablativekuṇḍitavyāt kuṇḍitavyābhyām kuṇḍitavyebhyaḥ
Genitivekuṇḍitavyasya kuṇḍitavyayoḥ kuṇḍitavyānām
Locativekuṇḍitavye kuṇḍitavyayoḥ kuṇḍitavyeṣu

Compound kuṇḍitavya -

Adverb -kuṇḍitavyam -kuṇḍitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria