Declension table of ?kuṇḍitavya

Deva

MasculineSingularDualPlural
Nominativekuṇḍitavyaḥ kuṇḍitavyau kuṇḍitavyāḥ
Vocativekuṇḍitavya kuṇḍitavyau kuṇḍitavyāḥ
Accusativekuṇḍitavyam kuṇḍitavyau kuṇḍitavyān
Instrumentalkuṇḍitavyena kuṇḍitavyābhyām kuṇḍitavyaiḥ kuṇḍitavyebhiḥ
Dativekuṇḍitavyāya kuṇḍitavyābhyām kuṇḍitavyebhyaḥ
Ablativekuṇḍitavyāt kuṇḍitavyābhyām kuṇḍitavyebhyaḥ
Genitivekuṇḍitavyasya kuṇḍitavyayoḥ kuṇḍitavyānām
Locativekuṇḍitavye kuṇḍitavyayoḥ kuṇḍitavyeṣu

Compound kuṇḍitavya -

Adverb -kuṇḍitavyam -kuṇḍitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria