Declension table of ?kuṇḍitavat

Deva

NeuterSingularDualPlural
Nominativekuṇḍitavat kuṇḍitavantī kuṇḍitavatī kuṇḍitavanti
Vocativekuṇḍitavat kuṇḍitavantī kuṇḍitavatī kuṇḍitavanti
Accusativekuṇḍitavat kuṇḍitavantī kuṇḍitavatī kuṇḍitavanti
Instrumentalkuṇḍitavatā kuṇḍitavadbhyām kuṇḍitavadbhiḥ
Dativekuṇḍitavate kuṇḍitavadbhyām kuṇḍitavadbhyaḥ
Ablativekuṇḍitavataḥ kuṇḍitavadbhyām kuṇḍitavadbhyaḥ
Genitivekuṇḍitavataḥ kuṇḍitavatoḥ kuṇḍitavatām
Locativekuṇḍitavati kuṇḍitavatoḥ kuṇḍitavatsu

Adverb -kuṇḍitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria