Declension table of ?kuṇḍitavat

Deva

MasculineSingularDualPlural
Nominativekuṇḍitavān kuṇḍitavantau kuṇḍitavantaḥ
Vocativekuṇḍitavan kuṇḍitavantau kuṇḍitavantaḥ
Accusativekuṇḍitavantam kuṇḍitavantau kuṇḍitavataḥ
Instrumentalkuṇḍitavatā kuṇḍitavadbhyām kuṇḍitavadbhiḥ
Dativekuṇḍitavate kuṇḍitavadbhyām kuṇḍitavadbhyaḥ
Ablativekuṇḍitavataḥ kuṇḍitavadbhyām kuṇḍitavadbhyaḥ
Genitivekuṇḍitavataḥ kuṇḍitavatoḥ kuṇḍitavatām
Locativekuṇḍitavati kuṇḍitavatoḥ kuṇḍitavatsu

Compound kuṇḍitavat -

Adverb -kuṇḍitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria