Declension table of ?kuṇḍitā

Deva

FeminineSingularDualPlural
Nominativekuṇḍitā kuṇḍite kuṇḍitāḥ
Vocativekuṇḍite kuṇḍite kuṇḍitāḥ
Accusativekuṇḍitām kuṇḍite kuṇḍitāḥ
Instrumentalkuṇḍitayā kuṇḍitābhyām kuṇḍitābhiḥ
Dativekuṇḍitāyai kuṇḍitābhyām kuṇḍitābhyaḥ
Ablativekuṇḍitāyāḥ kuṇḍitābhyām kuṇḍitābhyaḥ
Genitivekuṇḍitāyāḥ kuṇḍitayoḥ kuṇḍitānām
Locativekuṇḍitāyām kuṇḍitayoḥ kuṇḍitāsu

Adverb -kuṇḍitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria