Declension table of ?kuṇḍita

Deva

NeuterSingularDualPlural
Nominativekuṇḍitam kuṇḍite kuṇḍitāni
Vocativekuṇḍita kuṇḍite kuṇḍitāni
Accusativekuṇḍitam kuṇḍite kuṇḍitāni
Instrumentalkuṇḍitena kuṇḍitābhyām kuṇḍitaiḥ
Dativekuṇḍitāya kuṇḍitābhyām kuṇḍitebhyaḥ
Ablativekuṇḍitāt kuṇḍitābhyām kuṇḍitebhyaḥ
Genitivekuṇḍitasya kuṇḍitayoḥ kuṇḍitānām
Locativekuṇḍite kuṇḍitayoḥ kuṇḍiteṣu

Compound kuṇḍita -

Adverb -kuṇḍitam -kuṇḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria