Declension table of kuṇḍina

Deva

NeuterSingularDualPlural
Nominativekuṇḍinam kuṇḍine kuṇḍināni
Vocativekuṇḍina kuṇḍine kuṇḍināni
Accusativekuṇḍinam kuṇḍine kuṇḍināni
Instrumentalkuṇḍinena kuṇḍinābhyām kuṇḍinaiḥ
Dativekuṇḍināya kuṇḍinābhyām kuṇḍinebhyaḥ
Ablativekuṇḍināt kuṇḍinābhyām kuṇḍinebhyaḥ
Genitivekuṇḍinasya kuṇḍinayoḥ kuṇḍinānām
Locativekuṇḍine kuṇḍinayoḥ kuṇḍineṣu

Compound kuṇḍina -

Adverb -kuṇḍinam -kuṇḍināt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria