Declension table of kuṇḍina

Deva

MasculineSingularDualPlural
Nominativekuṇḍinaḥ kuṇḍinau kuṇḍināḥ
Vocativekuṇḍina kuṇḍinau kuṇḍināḥ
Accusativekuṇḍinam kuṇḍinau kuṇḍinān
Instrumentalkuṇḍinena kuṇḍinābhyām kuṇḍinaiḥ kuṇḍinebhiḥ
Dativekuṇḍināya kuṇḍinābhyām kuṇḍinebhyaḥ
Ablativekuṇḍināt kuṇḍinābhyām kuṇḍinebhyaḥ
Genitivekuṇḍinasya kuṇḍinayoḥ kuṇḍinānām
Locativekuṇḍine kuṇḍinayoḥ kuṇḍineṣu

Compound kuṇḍina -

Adverb -kuṇḍinam -kuṇḍināt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria