Declension table of ?kuṇḍiṣyantī

Deva

FeminineSingularDualPlural
Nominativekuṇḍiṣyantī kuṇḍiṣyantyau kuṇḍiṣyantyaḥ
Vocativekuṇḍiṣyanti kuṇḍiṣyantyau kuṇḍiṣyantyaḥ
Accusativekuṇḍiṣyantīm kuṇḍiṣyantyau kuṇḍiṣyantīḥ
Instrumentalkuṇḍiṣyantyā kuṇḍiṣyantībhyām kuṇḍiṣyantībhiḥ
Dativekuṇḍiṣyantyai kuṇḍiṣyantībhyām kuṇḍiṣyantībhyaḥ
Ablativekuṇḍiṣyantyāḥ kuṇḍiṣyantībhyām kuṇḍiṣyantībhyaḥ
Genitivekuṇḍiṣyantyāḥ kuṇḍiṣyantyoḥ kuṇḍiṣyantīnām
Locativekuṇḍiṣyantyām kuṇḍiṣyantyoḥ kuṇḍiṣyantīṣu

Compound kuṇḍiṣyanti - kuṇḍiṣyantī -

Adverb -kuṇḍiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria